@001 युक्तिषष्टिकारिका अथ युक्तिषष्टिकारिका नाम मञ्जुश्रिकुमारभुताय नम: नमस्तस्मै मुनीन्द्राय प्रतीत्योपाददेशिने । येनानेना विधानेन निषिद्धावुदयव्ययौ ॥ भावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता । तैर्गम्भीरो निरलम्ब: प्रत्ययार्थ: प्रतीयते ॥1 सर्वदोषाकरस्तावदभावो विनिवारित: | निर्वर्त्यते यथा युक्तया भावोऽपि श्र्ववणं कुरु ॥2 भावो यदि भवेत्सत्य् यथा बालैर्विकल्पित: | विमोक्षस्तदभावेन को नेच्छेत् किम् न कार्नात् ॥3 विमोक्षो नास्ति भावेन भावो नास्ति ह्यभावत: | भावाभावपरिज्ञानान्महात्माऽपि विमुच्यते ॥4 निर्वाणम् चैव लोकं च मन्यन्ते तत्त्वदर्शिन:| नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिन: ॥5 @002 निर्वानं च भवश्चैव द्वयमेव न विद्यते । परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥6 सम्भवविभवे भावे निरोध: कल्पितो यथा । मायाकृतो निरोधोऽयम् सद्भिस्तथैवमिष्यते ॥7 सम्स्कृतो न परिज्ञातो निरोधो विभवे सति । प्रत्यक्षम् भूयते कस्मिन् विभवो ज्ञायते कथम् ॥8 यदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षय: | यदा चायं निरुद्ध: स्यात्तदा मोक्षो भविस्यति ॥9 अविद्या प्रत्ययोत्पन्नम् सम्यग्ज्ञानेन पश्यत: | नोत्पादश्च निरोधस्च युक्त: कोऽप्युपलभ्यते ॥10 एवम् पश्यति धर्म: यो निर्वानम् वा कतम् तथा । धर्मज्ञानम् परं यत्र भेदस्तु तत्र विद्यते ॥11 अतिसुक्ष्मस्य भावस्य जातिर्येन विकल्पिता । प्रत्ययोद्भवमर्थम् न पश्यति सोऽविचक्षण: ॥12 सम्क्लेसक्षीनभिक्षूणाम् सम्साराच्चेन्निवार्यते । कुत: सम्पन्नबुद्धैश्च तस्यारम्भो नब् हाषित: ॥13 @003 आरम्भे सति चैकान्ते भवेदृष्टिपरिग्र: | य: प्रतीत्यसमुत्पादस्तस्य पुर्वं परं वा किम् ॥14 समुत्पन्नं कथं पुर्वं पश्चात् पुनर्निवार्यते । पुर्वापरान्तविहीनो मोक्ष: ख्यातिर्मायोपम: ॥15 भवतीदम् यदा माया नम्क्ष्यतीति तदैव हि । मायाज्ञानपराभूतो मायाज्ञानेन मोहित: ॥16 यथा मरीचिका माया भवम् बुद्धया हि पश्यति । पुर्वान्तम् वाऽपरान्तम् वा न दृष्टया परिक्लिश्यते ॥17 सम्स्कृतम् ये हि मन्यन्ते भन्गोत्पादविकल्पितम् । प्रतीत्योत्पादचक्रेण विजानन्ति न ते जगत् ॥18 तदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि । स्वयम् यदा यदुत्पन्नमुत्पन्नम् नाम तत् कथम् ॥19 शान्तम् हेतुक्षयादेव क्षीणम् नामावबुध्यते । स्वभावेन हि यत्क्षीणम् तत् क्षीणमुच्यते कथम् ॥20 न कश्चिदनुत्पन्नम् निरोधोऽपि न वै तथा । उत्पादभन्गकर्मणाऽभिप्रायार्थ: प्रदर्शित: ॥21 @004 उत्पादज्ञानतो भङ्गो भङ्गज्ञानादनित्यता । अनित्यत्वाऽवबोधाच्च सद्धर्मो हि विबोधित: ॥22 य: प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम् । परिजानाति तेनैवनुत्तीर्यत भवाबुधि: ॥23 सदसद्भिर्विपर्यस्ता आत्मभावा: पृथग्जना: | क्लेशवम्शगता: सत्त्वा आत्मचिन्त्तेन वञ्चिता: ॥24 विवुधैर्भाव्यते भावेः शुन्योऽनित्योऽनात्मक: | मोषधर्मचयश्चैव विविक्त इति दृश्यते ॥25 अमूलत्वात् स्थितिर्नैव निरालम्बो निराश्रय: | अविद्याहेतुसम्भूत आदिमध्यान्तवर्जित: ॥26 कदलीवसारम् यद्गन्धर्वनगरम् यथा । मोहपुर्यामिविवन्नौ यो मायावत् पश्यति जगत् |27 अत्र ब्रह्मादिलोको वै सत्य इवावभासने । सत्यन्मृषेत्युक्तमार्येन तत्र का शिष्यते परा ॥28 लोकोऽविद्याऽन्धभूतोऽसौ तृष्नास्त्रोतसा चालित: | तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुत: ॥29 @005 आदौ तत्त्वमिदं दृष्टम् सर्वम्स्तीति कथ्यते । जानन्नर्थान्नसक्तोऽपि पश्चान्नुनम् विविच्यते ॥30 न जानाति विविक्तार्थ श्रुतिमात्रम् प्रवर्तते । येषाम् पुण्यमविच्छिन्नमुत्सन्ना इतरे जना: ॥31 कर्मानि फलयुक्तानि प्रोक्तम् सम्यगिदम् जगत् । तत्स्वभावपरिज्ञानमनुत्पन्नम् हि देसितम् ॥32 अहम् ममेति कथितम् यथाकर्यवशाज्जनै: | तथा कार्यवशात् प्रोक्ता: स्कन्धायतनधातव: ॥33 महाभूतादय ख्याता विज्ञाने निचयस्तथा । तज्ज्ञानेन वियुक्त्तेन मृषैव न विकल्पितम् ॥34 निर्वानम् सत्यमेकम् हि जिनैर्यदभिधीयते । नाव शिष्टम् तदा सत्यमेवम् विज्ञेन कल्पितम् ॥35 यावचित्तस्य विक्षेपस्तावन्मारस्य गोचर: | एवम्भूतो भवेद्यत्र ना दोषो जायते कथं ॥36 अविद्याप्रत्ययो लोको यस्माद्बुद्धै: प्रकीर्तित: | विकल्पस्तेन लोकोऽयमिति किम् नोपपद्यते ॥37 @006 अविद्यायाम् निरुद्धायाम् निरोधो जायते यथा । अज्ञानतो हि सम्कल्प इति किम् न विधीयते ॥38 हेतुत: सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना । विगम: प्रत्ययाभावात् सोऽस्तीत्यवगत: कुत: ॥39 परमम् भावामश्रित्य स्थितिश्चेद्भाववादिन: | तदैव हि स्थिता मार्गे न कश्चिदितस्मयस्तत: ॥40 बुद्धमार्गे श्रिता: सर्वेऽनित्यमिति वादिन: | केन वादेन गृह्यन्ते भावा: सन्ति परा इति ॥41 एष वाऽसाविति यत्र विमर्शो नोपलभ्यते । इदम् सत्यमदो वेति पण्डितै: कथमुच्यतै ॥42 नानुपादाय तैश्चापि लोको वाऽत्माऽभिकाङ्क्षते । नित्यानित्यादेरूत्पादः मिथ्यादृष्ट्या तु हारित: ॥43 येषाम् भावास्मुपादाय तत्त्वा स्तेषाम् प्रसादिता: | तत्र लिङ्गादयो दोषा: प्रजायन्ते न वा कथं ॥44 यान् हि धर्मानुपादाय दृष्टश्चन्दोर् जले यथा । तत्र सत्यम् मृषा नैव कामं दृष्ट्या न हारित: ॥45 @007 रागद्वेषोद्भवस्तीव्र-दुष्टदृष्टिपरिग्र: | विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति ॥46 स हेतु: सर्वदृष्टीनाम् क्लेशोत्पत्ति र्न तम् विना । तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षय: ॥47 परिज्ञाञ्च केनेति प्रतीत्योत्पाददर्शनात् । प्रतीत्य jAtaJca’jAtamA’’ha तत्त्वविदाम् वर: ॥48 मिथ्याज्ञाने परिभूय योऽसत्ये सत्यधारक: | परिग्रहो वितर्कादे: क्रमाद्रागक्रिया मता ॥49 महात्मनाम् न पक्षो वा वितर्को वा न विद्यते । येषाम् न विद्यते पक्षे: परपक्ष: कुतस्तेषाम् ॥50 यस्मिन्नेव समाश्रितो दष्ट: क्लेशविषधरैः । चलं वाऽनिष्ठितम् चित्तं न तिष्ठत्यनाश्रितम् ॥51 साश्रय चित्तवान सत्त्वे: क्लेशोद्भूतो विषो महान् । सदा पृथगजनो हीन: क्लेशसर्पेन गृहीत: ॥52 प्रतिविम्बे यथा रागो लोके च मोहवन्धनात् । विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया ॥53 @008 चक्षुर्भ्याम् विषयान्नाम विम्बज्ञानेन पश्यति । कर्मपङ्केष्वनासक्तो भावो यथा महात्मन: ॥54 रूपासक्ता जना मुढा मध्यमा रागवर्जिता: | रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् पर: ॥55 विवृत्य सुखचिन्ताया: वीतरागविवर्जित: | मायापुम्वद्विपश्यनान्निवृत: स भविष्यति ॥56 मिथ्याज्ञानभितप्तो य: क्लेशसम्दोषभाग्भावेत् । भावाभावौ विकल्पनादर्थज्ञानम् न जायते ॥57 नाश्रय्: वीतरागा वै भवन्ति रागवर्जिता: | अरागे रागवर्धास्ते न साश्रया महात्मन: ॥58 येषाम् विविक्तचेतसाम् चलम् चित्तम् चञ्चलम् । क्लेशसर्पेर्मथितोऽपि तीणोऽखिन्नो भवाम्बुद्धे: ॥59 शास्त्रेणानेन जनानाम् पुन्यम् ज्ञानम् च सन्चितम् । पुन्यज्ञानक्रियोद्भूतम् द्वावाप्तोतु परम् तथा ॥60 इति युक्तिषष्टिकारिका समाप्ता । आर्यनागार्जुनमुखनि: सतम्, शास्त्रमिदं @009 भारतीयपण्डित मुदितश्रिपण्डिताच्छुर्तम् च भोटवासिना पात्छव प्रान्तीय सुर्यकीर्तिर्नाम भोटपण्डितेन लिखितं भोटभाषायमिति ॥ शुभमस्तु ।